Patiṟṟup pattu
((Originally extracted from master file ^PATIRRU.OCP))
((Last updated on 2004 April 14th))
- {PATI 24-1} neṭu vayiṉ oḷiṟu miṉṉu parantāṅku
- {PATI 24-2} puli uṟai kaḻitta pulavu vāy eḵkam
- {PATI 24-3} ēval āṭavar valaṉ uyarttu ēnti
- {PATI 24-4} ār araṇ kaṭanta tār arum takaippiṉ
- {PATI 24-5} pīṭu koḷ mālai perum paṭai talaiva
- {PATI 24-6} ōtal vēṭṭal avai piṟar ceytal
- {PATI 24-7} ītal ēṟṟal eṉṟu āṟu purintu oḻukum
- {PATI 24-8} aṟam puri antaṇar vaḻimoḻintu oḻuki
- {PATI 24-9} ñālam niṉ vaḻi oḻuka pāṭal cāṉṟu
- {PATI 24-10} nāṭu uṭaṉ viḷaṅkum nāṭā nal icai
- {PATI 24-11} tiruntiya iyal moḻi tiruntu iḻai kaṇava
- {PATI 24-12} kulai iḻipu aṟiyā cāpattu vayavar
- {PATI 24-13} ampu kaḷaivu aṟiyā tūṅku tuḷaṅku irukkai
- {PATI 24-14} iṭāa eṇi iyal aṟai kurucil
- {PATI 24-15} nīr nilam tī vaḷi vicumpōṭu aintu um
- {PATI 24-16} aḷantu kaṭai aṟiyiṉum aḷappu arum kuraiyai niṉ
- {PATI 24-17} vaḷam vīṅku perukkam iṉitu kaṇṭikum ē
- {PATI 24-18} uṇmar um tiṉmar um varai kōḷ aṟiyātu
- {PATI 24-19} kurai toṭi maḻukiya ulakkai vayiṉ tōṟu
- {PATI 24-20} aṭai cēmpu eḻunta āṭuṟum maṭāviṉ
- {PATI 24-21} eḵku uṟa civanta ūṉattu yāvar um
- {PATI 24-22} kaṇṭu mati maruḷum vāṭā coṉṟi
- {PATI 24-23} vayaṅku katir virintu vāṉakam cuṭarvara
- {PATI 24-24} vaṟitu vaṭakku iṟaiñciya cīr cāl veḷḷi
- {PATI 24-25} payam keḻu poḻutōṭu āniyam niṟpa
- {PATI 24-26} kaliḻum karuviyoṭu kai uṟa vaṇaṅki
- {PATI 24-27} maṉ uyir puraiiya valaṉ ērpu iraṅkum
- {PATI 24-28} koṇṭal taṇ taḷi kamam cūl mā maḻai
- {PATI 24-29} kār etir paruvam maṟappiṉ um
- {PATI 24-30} pērā yāṇarttāl vāḻka niṉ vaḷaṉ ē